B 323-5 Vāgbhūṣaṇakāvya with Rāmacandra's ṭīkā
Manuscript culture infobox
Filmed in: B 323/5
Title: Vāgbhūṣaṇakāvya
Dimensions: 28.1 x 8.8 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/730
Remarks:
Reel No. B 323/5
Inventory No. 83818
Title Vāgbhūṣaṇakāvya and unknown ṭīkā
Remarks a commentary by Rāmacandra
Author
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 28.1 x 8.8 cm
Binding Hole
Folios 7
Lines per Folio 8–9
Foliation figures on the verso, in the upper left-hand margin under the marginal title vāg.bhū. and in the lower right-hand margin under the word śrīrāmaḥ
Place of Deposit NAK
Accession No. 4/730
Manuscript Features
On exposure 2 is written śrīḥvāgbhūṣaṇākhyaṃ kāvyam adahḥ
Excerpts
Beginning of the root text
śrīkṛṣṇaḥ ||
viprādhipāriripusūnuvirodhitāto
mitrātmajārijanakārisutāṅgasaṃsthaḥ
pārthāgrajāgryajanakāśanaśatrupatra
(5) jyeṣṭho dadātu kacamadhyamukhaḥ śubhaṃ vaḥ || 1 || (fol. 1v4–5)
Beginning of the commentary
śrīkṛṣṇo jayati || ||
natvā guruṃ rāmam apīṣṭadevaṃ
bhaktas tayos svenakṛtasya tanviṃ ||
kāvyasthavāgbhūṣaṇasaṃjñakasya
vyākhyāṃ karoti sma sa rāmacandraḥ || 1 ||
vipreti ||
viprādhipa(2)ś candras tasyārī rāhus tasya ripuḥ kṛṣṇaḥ
tasya sūnuḥ kāmas taṃ viroddhuṃ śīlaṃ yasya saḥ śivas tasya tātaḥ putraḥ || tātas ti pitriputrayor iti kośaḥ || (fol. 1v1–2)
End of the root text
iti triśaktaya ||
surāsurālakālakaiḥ (6) karākarākarākaraiḥ ||
nagānanaiḥ khagākhagaiḥ ihissavo ʼtu śriyaḥ || 26 || (!)
bṛhadyabdagraho vāti cailaratna gṛhan tṛjaḥ ||
(7) anaṅgābhṛṅgahṛt cchettā rātu vo bhūminandanam || 27 || (fol. 7r5–7)
End of the commentary
vṛhad iti ||
vātī mahatvāt cailam ambaraṃ tasya ratnaṃ maṇir ambaramaṇīs sūryas tasmaj jātaḥ karṇas tasya hantā dhanañjayaḥ (9) saḥ jāto yasmād iti cailaratnajahannṛjaḥ anagnā anantā bhūmiḥ anagnābhṛdbhūbhṛt tasya garuc chettā pakṣac chettā bṛha[c]chabdagraho bṛddhaśravā sunā(10)sīraḥ vo yusmabhyam bhūminandanam maṅgalaṃ rātu dadātu || 27 || (fol. 7r8–10)
Microfilm Details
Reel No. B 323/5
Date of Filming 14-07-1972
Exposures 9
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp. 3
Catalogued by JU/MS
Date 28-07-2006