B 323-5 Vāgbhūṣaṇakāvya with Rāmacandra's ṭīkā

Manuscript culture infobox

Filmed in: B 323/5
Title: Vāgbhūṣaṇakāvya
Dimensions: 28.1 x 8.8 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/730
Remarks:

Reel No. B 323/5

Inventory No. 83818

Title Vāgbhūṣaṇakāvya and unknown ṭīkā

Remarks a commentary by Rāmacandra

Author

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 28.1 x 8.8 cm

Binding Hole

Folios 7

Lines per Folio 8–9

Foliation figures on the verso, in the upper left-hand margin under the marginal title vāg.bhū. and in the lower right-hand margin under the word śrīrāmaḥ

Place of Deposit NAK

Accession No. 4/730

Manuscript Features

On exposure 2 is written śrīḥvāgbhūṣaṇākhyaṃ kāvyam adahḥ

Excerpts

Beginning of the root text

śrīkṛṣṇaḥ ||

viprādhipāriripusūnuvirodhitāto
mitrātmajārijanakārisutāṅgasaṃsthaḥ
pārthāgrajāgryajanakāśanaśatrupatra
(5) jyeṣṭho dadātu kacamadhyamukhaḥ śubhaṃ vaḥ || 1 || (fol. 1v4–5)

Beginning of the commentary

śrīkṛṣṇo jayati ||    ||

natvā guruṃ rāmam apīṣṭadevaṃ
bhaktas tayos svenakṛtasya tanviṃ ||
kāvyasthavāgbhūṣaṇasaṃjñakasya
vyākhyāṃ karoti sma sa rāmacandraḥ || 1 ||

vipreti ||

viprādhipa(2)ś candras tasyārī rāhus tasya ripuḥ kṛṣṇaḥ
tasya sūnuḥ kāmas taṃ viroddhuṃ śīlaṃ yasya saḥ śivas tasya tātaḥ putraḥ || tātas ti pitriputrayor iti kośaḥ || (fol. 1v1–2)

End of the root text

iti triśaktaya ||

surāsurālakālakaiḥ (6) karākarākarākaraiḥ ||
nagānanaiḥ khagākhagaiḥ ihissavo ʼtu śriyaḥ || 26 || (!)

bṛhadyabdagraho vāti cailaratna gṛhan tṛjaḥ ||
(7) anaṅgābhṛṅgahṛt cchettā rātu vo bhūminandanam || 27 || (fol. 7r5–7)

End of the commentary

vṛhad iti ||

vātī mahatvāt cailam ambaraṃ tasya ratnaṃ maṇir ambaramaṇīs sūryas tasmaj jātaḥ karṇas tasya hantā dhanañjayaḥ (9) saḥ jāto yasmād iti cailaratnajahannṛjaḥ anagnā anantā bhūmiḥ anagnābhṛdbhūbhṛt tasya garuc chettā pakṣac chettā bṛha[c]chabdagraho bṛddhaśravā sunā(10)sīraḥ vo yusmabhyam bhūminandanam maṅgalaṃ rātu dadātu || 27 || (fol. 7r8–10)

Microfilm Details

Reel No. B 323/5

Date of Filming 14-07-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3

Catalogued by JU/MS

Date 28-07-2006